Praharṣiṇī

Pattern

m · n · j · r · g

ऽऽऽ।।।।ऽ।ऽ।ऽऽ ऽऽऽ।।।।ऽ।ऽ।ऽऽ ऽऽऽ।।।।ऽ।ऽ।ऽऽ ऽऽऽ।।।।ऽ।ऽ।ऽऽ

Description

The praharṣiṇī meter is one of the most common of the atijagatī meters, which contain four lines of thirteen syllables each, and thus fifty-two syllables in total. There is a word-break after the third syllable. It has the following pattern:

ऽ ऽ ऽ , । । । । ऽ । ऽ । ऽ ऽ

Definitions

Piṅgala, Chandaḥsūtram 7.1:

praharṣiṇī mnau jrau g tridaśakau

Nāṭyaśāstram 16.83:

trīṇy ādāv aṣṭamaṁ caiva daśamaṁ naidhanadvayam
gurūṇy atijagatyāṁ tu tribhiś chēdaiḥ praharṣiṇī

Ratnamañjūṣā 6.14:

praharṣiṇī kintē di

Jānāśrayī 4.62:

praharṣiṇī gakō ni

Jayadeva, Chandaḥśāstram 7.1:

mnau jrau gas tridaśakau praharṣiṇī syāt

Ratnākaraśānti, Chandōratnākaraḥ 2.44:

vyāśābhir munajaravāḥ praharṣiṇī syāt

Jayakīrti, Chandōnuśāsanam 2.150:

mnau jrau gaḥ puraviratiḥ praharṣiṇī syāt

Kedārabhaṭṭa, Vr̥ttaratnākaraḥ 3.66:

mnau jrau gas tridaśayatiḥ praharṣiṇīyam

Hemacandra, Chandōnuśāsanam 2.197:

mnau jrau gaḥ praharṣiṇī gaiḥ

Examples

Kirātārjunīyam 18.36

This example was recited by H. V. Nagaraja Rao and recorded by Gil Ben-Herut in 2006. The translation is mine.

rakṣōbhiḥ suramanujair ditēḥ sutair vā yal lōkēṣv avikalam āptam ādhipatyam pāvinyāḥ śaraṇagatārtihāriṇē tan māhātmyaṁ bhava bhavatē namaskriyāyāḥ

The complete dominion that the Rākṣasas, the gods, human beings,
or the sons of Daitya have obtained over all the worlds —
that is the greatness of their holy reverence to you, Bhava,
you who take away the pain of those who come to you for refuge.