Vaṁśastham

Pattern

j · t · j · r

।ऽ।ऽऽ।।ऽ।ऽ।ऽ ।ऽ।ऽऽ।।ऽ।ऽ।ऽ ।ऽ।ऽऽ।।ऽ।ऽ।ऽ ।ऽ।ऽऽ।।ऽ।ऽ।ऽ

Description

The vaṁśastham (or vaṁśasthā) is a meter of the jagatī class (12 syllables per line, or 48 syllables in total). Its pattern is:

। ऽ । ऽ ऽ । । ऽ । ऽ । ऽ

There is no obligatory word-break (yatiḥ).

Definitions

Piṅgala, Chandaḥsūtram 6.21:

vaṁśasthaṁ jtau jra

Nāṭyaśāstram :

dvitīyam antyaṁ daśamaṁ caturthaṁ pañcamāṣṭamē
gurūṇi dvādaśe pādē vaṁśasthā jagatī tu sā

Ratnamañjūṣā 6.4:

Jānāśrayī 4.48:

vaṁśasthaṁ kēkī

Jayadeva, Chandaḥśāstram 6.28:

uśanti vaṁśastham idaṁ jatau jarau

Ratnākaraśānti, Chandōratnākaraḥ 2.30:

uśanti vaṁśastham idaṁ jatau jarau

Jayakīrti, Chandōnuśāsanam 2.143:

vadanti vaṁśastham idaṁ jatau jarau

Hemacandra, Chandōnuśāsanam 2.159:

jatajrā vaṁśastham

Kedārabhaṭṭa, Vr̥ttaratnākaraḥ 3.45:

jatau tu vaṁśastham udīriyaṁ jarau

Examples

Kumārasaṁbhavaḥ 5.13

This example was recited by H.V. Nagaraja Rao and recorded by Nathan Levine in Toronto in 2018. The recordings were uploaded to archive.org by Anusha Rao. The translation is my own.

punar grahītuṁ niyamasthayā tayā dvayē ’pi nikṣēpa ivārpitaṁ dvayam latāsu tanvīṣu vilāsacēṣṭitaṁ vilōladr̥ṣṭaṁ hariṇāṅganāsu ca

As she stood by her vow, she had left her graceful gestures
with the slender vines, and her unsteady gaze
with the does — leaving the two with those two
as a deposit, as it were, to be taken back in time.