Svāgatā

Pattern

r · n · bh · g · g

ऽ।ऽ।।।ऽ।।ऽऽ ऽ।ऽ।।।ऽ।।ऽऽ ऽ।ऽ।।।ऽ।।ऽऽ ऽ।ऽ।।।ऽ।।ऽऽ

Description

Svāgatā is a fixed-syllable meter of the triṣṭup class, with eleven syllables per line, or forty-four in total.

Definitions

Piṅgala, Chandaḥsūtram 6.24:

svāgatā rnau bhgau g

Nāṭyaśāstram 15.49:

ādyaṁ tr̥tīyam antyaṁ ca saptamaṁ daśamaṁ guru
yasyās tu traiṣṭubhē pādē vijñēyā svāgatā hi sā

Ratnamañjūṣā 5.30:

svāgatā tilē

Jānāśrayī 4.43:

svāgatā śmau

Jayadeva, Chandaḥśāstram 6.24:

svāgatā ranabhagair gurukāntā

Ratnākaraśānti, Chandōratnākaraḥ 2.24:

svāgatā ranabhagair guruṇā ca

Jayakīrti, Chandōnuśāsanam 2.98:

svāgatā yadi ranau bhagurū gaḥ

Kedārabhaṭṭa, Vr̥ttaratnākaraḥ 3.39:

svāgatēti ranabhād guruyugmam

Hemacandra, Chandōnuśāsanam 2.142:

rnabhā gau svāgatā

Examples

Kirātārjunīyam 18.25

This example was recited by H. V. Nagaraja Rao and recorded by Gil Ben-Herut in 2006. Note that H.V.N.R. introduces the verse as an aupacchandasikam, following Mallinātha’s identification of the metrical form of this verse. But the meter is actually svāgatā.

prāpyatē yad iha dūram agatvā yat phalaty aparalōkagatāya tīrtham asti na bhavārṇavabāhyaṁ sārvakāmikam r̥tē bhavatas tat

That holy place which can be reached
right here, without going to a great distance,
which confers the desired results on one
after he goes to the next world,
which is outside of the ocean of rebirth,
which answers to every desire —
that is none other than you.

Kirātārjunīyam 9.26

This example was recited by H.V. Nagaraja Rao and recorded by Nathan Levine in Toronto in 2018. The recordings were uploaded to archive.org by Anusha Rao. The translation is mine.

māninījanavilōcanapātān uṣṇabāṣpakaluṣān pratigr̥hṇan mandamandam uditaḥ prayayau khaṁ bhītabhīta iva śītamayūkhaḥ

The moon rose very slowly and traversed
the sky, all the while receiving
the glances of angry women, stained
with hot tears, as if it were afraid.