Puṣpadanta and Bharata

iha paṭhitam udāraṁ vācakair gīyamānaṁiha likhitam ajasraṁ lēkhakaiś cāru kāvyaṁgatavati mitrē mitratāṁ puṣpadantēbharata tava gr̥hē ’smin bhāti vidyāvinōdaḥ Here readers recite properly in song.Here scribes are always writing out beautiful poems.Since you’ve become friends with Puṣpadanta, Bharata,the diversions of learning are taking place at your house. A mālinī verse in Puṣpadanta’s Mahāpurāṇu (Apabhramsha, 965 CE),…

Continue Reading