कश्चिद्भर्तृहरेर्वैराग्यश्लोकः

खलोल्लापाः सोढाः कथमपि तदाराधनपरै-     र्निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा । कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि     त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥ khalōllāpāḥ sōḍhāḥ kathamapi tadārādhanaparair     nigr̥hyāntar bāṣpaṁ hasitam api śūnyēna manasā ~ kr̥tō vittastambhapratihatadhiyām añjalir api     tvam āśē mōghāśē kim aparam atō nartayasi mām ~~ When degenerates ran their mouths, and I still needed their good will, I put…

Continue Reading